Thursday, 22 February 2018

जननी जन्मभूमिश्च स्वर्गादपि गरीयसी


  जनन्या वात्सल्यं गरीयस्त्वं चानुभूतेरेव विषयः । जनन्याः स्नेहाधिक्यं स्निग्धा दृष्टि; गम्भीरः प्रेमलालनं च वर्णयितुम् कः प्रभवति ।
    यदा यक्षः युधिष्ठिरं प्रश्नमपृच्छत् ‘किंस्विद  गुरुतरा भूमेः ? ‘’ युधिष्ठिरः उत्तरत् – माता गुरुतरा भूमेः ‘ । जन्मभूमिश्च जननीव पालयति लालयति च । तस्याः प्रेम सार्वत्रिकं प्रति दानानपेक्षं च वर्तते । मरणान्तमपि जन्मभूः शरणं प्रयच्छति । सा खल्वस्य भूम्यमन्नं जलं वसु रत्नं च ददाति , अतएव सा अन्नदा , वसुन्धरा, रत्नगर्भा, चेति नामानि कीर्त्यते । यस्मिन देशे वयं निवसामः यत्र जन्म लब्धवन्तः यस्य जलमन्नं चोपभूज्य वयं पुष्य बलवन्तश्च संजाताः तस्य गरीयस्तव को न प्रत्येति । जन्मभूलोकान्पालयति कुपुत्रानप्यंके आरोपयति , देशद्रोहिभ्यो अप्याश्रयं ददाति , अलसेभ्यो अपि भोजनं प्रयच्छति , अपराधीनो अपि रक्षति । अतएव जनाः सदा जन्मभूमिं स्मरति । तद् दर्शन लालसया च भृशं तेषां चित्तं दूयते । देशभक्ताश्च स्वदेशस्य रक्षणार्थं स्वप्राणाण , धनानि स्वजनान् च हातुं सर्वदैव सभद्य लक्ष्यन्ते । बहवो देश भक्ता जन्मभूमि रक्षणार्थं स्वप्राणानपि नियण्छन्ति।
           वस्तु वस्तु संसारे जननी जन्मदातृत्वेन जन्मभूमिश्च जीवनदातृत्वेन गरीयस्यौ । उभयोगौरवभारं मानवो यावत्जीवं धारयति । अनयोः ऋषभारं मनुष्यैर्मातृभक्त्या जन्मभूमेषया चावतारयितुं  प्रयतितव्यं ।
            क्षुद्रपशुपक्षिणामपि जन्मभूमिं प्रति प्रेम परिलक्ष्यते । वनभूमिलालितो गजो न तथा राजगृहो सौख्यं अनुभवति यथा वनभूभागेषु  स्वर्गा अपि न तथा अमन्द मानन्दं विन्दन्ते प्राप्तादपंजरे यथा वनप्रान्तस्थवृक्षाणां कुलायेषु । अचेतना अपि वृक्षारोहन्ति निजजन्मभूमिवियुक्ता अन्येषु प्रदेशेष्वारोपितः
          अथर्ववेदस्य पृथिविसूक्तं मानवस्य जन्मभूमि प्रतिनैसर्गिकमनुरागं ललियया गिरा व्यनक्ति  ‘’माता भूमि पुत्रो अहं पृथिव्याः।‘’ निजजन्मभूमिं प्रति सत्यो अनुरागो अन्यदेशान् प्रति प्रीतिं नोपदिशति । अयं अन्यदेशान्प्रति स्नेहस्य सीमां विस्तारयति । अस्यादर्श्वाक्यन्तु 
‘’वसुधैव कुटुम्बकं ‘’ अतः स्वजन्मभूमि प्रशंसा अपि न देशभक्ति ; निजजन्मभूमिवदन्येषामपि जन्मभूवः सम्मानकरणं देशभक्तिर्नाम ।
         देशभक्तस्य चित्तं न स्वर्गे अपि ताहम् रमते याहद् निजजन्मवसुन्धरायाम् । तथापि न मातृसद्दशी विमाता सम्मान्यते । अत; एषाहः –‘’जननी जन्मभूमिश्च स्वर्गाद्पि गरीयसी’’